Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...

इफको उत्पादनम् परिसराः

आवला (उत्तर प्रदेशः)

Aonla Aonla

सन्ततं विकासस्य ऊर्ध्वस्थाः

इफको आवला अमोनिया एवं यूरिया उर्वरकाणां निर्माणकार्ये सलग्नः अस्ति। अमोनिया उर्वरकस्य 3480 एम् टी पी डी एवं यूरिया उर्वरकस्य 6060 एम् टी पी डी की च संयुक्तं द्वे निर्माणगृहे ात्र स्थापितौ स्तः। इफको आवला उत्पादनगृहम् उत्पादनकार्ये ऊर्ध्वस्थो भूत्वा पर्यावरण सन्तुलनं अपि मनसि स्थापयित्वा यथोचितान् उपायान् अपि आचरति। एतत् उत्पादनगृहम् 694.5 एकर भूमौ स्थापितोऽस्ति।

2200 एम् टी पी डी यूरिया उर्वरकउत्पादन क्षमम् एतत उत्पादनगृहम् 18 मे 1988 तमे वर्षे स्थापितोऽभवत्।

1350 एम् टी पी डी अमोनिया उर्वरकउत्पादन क्षमम् एतत उत्पादनगृहम् 15 मे 1988 तमे वर्षे स्थापितोऽभवत्।
Year 1988
1350 एम् टी पी डी अमोनिया एवं 2200 एम् टी पी डी यूरिया उर्वरकोत्पादन क्षमम् द्वितीयम् उत्पादनगृहम् स्थापितोऽभवत्।
Year 1996

ऊर्जा सञ्चय परियोजना द्वाभ्यां चरणाभ्यां विभजितो कृत्वा 2005 एवं 2007 तमे वर्षे निर्धारितः जातः येन च आवला उत्पादनगृहे 0.15 जीसीएएल/टी ऊर्जा न्यूना जाता। सामान्य अभियन्ता एम्/एस हल्दौर टॉपसॉ, डेनमार्क एवं विस्तृत अभियन्ता अभिमर्श दाता एम्/एस पीडीआईएल नॉएडा आसीत्।

Year 2005 - 2007

यूरिया उर्वरक उत्पादन कार्ये सीओ2 पुनर्लाभ परियोजना स्वीकृत्य इफको सम्पूर्णभारते यूरिया उत्पादने प्रथमा संस्था जाता येन एषा परियोजना स्वीकृता।

Year 2006

द्वितीये उत्पादनगृहे उत्पादन क्षमता वृद्धि परियोजनया अद्यत्वे अमोनिया उर्वरकस्य 1740 एम् टी पी डी एवं यूरिया उर्वरकस्य 3030 एम् टी पी डी पर्यन्तं उत्पादन वृद्धिं करोति।

प्रथमे उत्पादनगृहे उत्पादन क्षमता वृद्धि परियोजनया अद्यत्वे अमोनिया उर्वरकस्य 1740 एम् टी पी डी एवं यूरिया उर्वरकस्य 3030 एम् टी पी डी पर्यन्तं उत्पादन वृद्धिं करोति।
Year 2008

ऊर्जा सञ्चय परियोजनया आवला उत्पादनगृहे 0.476 जीसीएएल/एम् टी प्रथमस्य उत्पादन गृहस्य एवं 0.441 जीसीएएल/एम् टी द्वितीयस्य उत्पादन गृहस्य ऊर्जा व्ययः सुरक्षितो कृत्वा पूर्णा जाता। सामान्य अभियन्ता एम्/एस कैसले, स्विट्ज़रलेंड एवं विस्तृत अभियन्ता अभिमर्शदाता एम्/एस पीडीआईएल नॉएडा आसीत्।

Year 2015-2017
kalol_production_capacity

उत्पादन क्षमता एवं तान्त्रिकी

उत्पादनं दैनिक उत्पादन क्षमता (मेट्रिक टन दैनिकः) वार्षिक उत्पादन क्षमता (मेट्रिक टन वार्षिकः) तन्त्रम्
आवला उत्पादनगृहम् 1
अमोनिया 1740 5,74,200 हल्दौर टॉप्स, डेनमार्क
यूरिया 3030 9,99,900 स्नमप्रोगेती, इटली
आवला उत्पादनगृहम् 2
अमोनिया 1740 5,74,200 हल्दौर टॉप्स, डेनमार्क
यूरिया 3030 9,99,900 स्नमप्रोगेती, इटली

उत्पादन स्थितिः

ऊर्जा स्थितिः

उत्पादन स्थितिः

ऊर्जा स्थितिः

प्लांट प्रमुखः

Mr. Rakesh Puri

श्री राकेशः पूरी (वरिष्ठ कार्यकारी निदेशकः)

श्री राकेशः पूरी महोदयः वरिष्ठ कार्यकारी निदेशकः रूपेण साम्प्रतं कार्यरतः अस्ति। श्री पूरी महोदयः रसायण शास्त्रे स्नातकः अस्ति। तस्य च परियोजनायां, प्रबन्धे, तन्त्रशास्त्रे तथा च अमोनिया उत्पादन सञ्चालने इत्यादिषु विभिन्नेषु क्षेत्रेषु उत्कृष्टः अनुभवः धारयति। तेन च आवला विस्तार परियोजना, ऊर्जा संरक्षण तथा च क्षमता वृद्धि इत्यादिषु प्रियोजनाषु एवं विभिन्नासु परियोजना निष्पादन महत्त्वपूर्णं योगदानम् अस्ति। अनेन महोदयेन व्यापकयात्रां कृत्वा एवं तान्त्रिक विज्ञानेन उर्वरक तन्त्रे उपलब्धयः राष्ट्रियांतराष्ट्रीयाश्च मञ्चेषु प्रस्तौतवान्। इफको संस्थया सह संलग्नो भूत्वा तैः उत्कृष्टं योगदानं दत्तमस्ति।

Aonla site
bagging plant
Newly constructed
first fleet
Inaugration1
opening ceremony
Aonla 2
Press
plant visit
group photo
aonla2
honbl
dsc2012

अनुपालनप्रतिवेदनानि

परियोजनायाः कृते प्रदत्तस्य पर्यावरणनिष्कासनस्य प्रतिलिपिः “आओनला इकाईयां नैनो उर्वरकस्य निर्माणार्थं विद्यमानस्य उर्वरकसंयंत्रस्य आधुनिकीकरणं विस्तारश्च

2022-02-02

परियोजनायाः “आओनला-इकाईयां नैनो-उर्वरकस्य निर्माणार्थं विद्यमानस्य उर्वरक-संयंत्रस्य आधुनिकीकरणं विस्तारश्च” मार्च २०२२ पर्यन्तं षट् मासिक-अनुपालन-स्थिति-रिपोर्ट्

2022-06-21